Declension table of ?kuṭṭākī

Deva

FeminineSingularDualPlural
Nominativekuṭṭākī kuṭṭākyau kuṭṭākyaḥ
Vocativekuṭṭāki kuṭṭākyau kuṭṭākyaḥ
Accusativekuṭṭākīm kuṭṭākyau kuṭṭākīḥ
Instrumentalkuṭṭākyā kuṭṭākībhyām kuṭṭākībhiḥ
Dativekuṭṭākyai kuṭṭākībhyām kuṭṭākībhyaḥ
Ablativekuṭṭākyāḥ kuṭṭākībhyām kuṭṭākībhyaḥ
Genitivekuṭṭākyāḥ kuṭṭākyoḥ kuṭṭākīnām
Locativekuṭṭākyām kuṭṭākyoḥ kuṭṭākīṣu

Compound kuṭṭāki - kuṭṭākī -

Adverb -kuṭṭāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria