Declension table of ?kuṣmala

Deva

NeuterSingularDualPlural
Nominativekuṣmalam kuṣmale kuṣmalāni
Vocativekuṣmala kuṣmale kuṣmalāni
Accusativekuṣmalam kuṣmale kuṣmalāni
Instrumentalkuṣmalena kuṣmalābhyām kuṣmalaiḥ
Dativekuṣmalāya kuṣmalābhyām kuṣmalebhyaḥ
Ablativekuṣmalāt kuṣmalābhyām kuṣmalebhyaḥ
Genitivekuṣmalasya kuṣmalayoḥ kuṣmalānām
Locativekuṣmale kuṣmalayoḥ kuṣmaleṣu

Compound kuṣmala -

Adverb -kuṣmalam -kuṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria