Declension table of ?kuṣmāṇḍī

Deva

FeminineSingularDualPlural
Nominativekuṣmāṇḍī kuṣmāṇḍyau kuṣmāṇḍyaḥ
Vocativekuṣmāṇḍi kuṣmāṇḍyau kuṣmāṇḍyaḥ
Accusativekuṣmāṇḍīm kuṣmāṇḍyau kuṣmāṇḍīḥ
Instrumentalkuṣmāṇḍyā kuṣmāṇḍībhyām kuṣmāṇḍībhiḥ
Dativekuṣmāṇḍyai kuṣmāṇḍībhyām kuṣmāṇḍībhyaḥ
Ablativekuṣmāṇḍyāḥ kuṣmāṇḍībhyām kuṣmāṇḍībhyaḥ
Genitivekuṣmāṇḍyāḥ kuṣmāṇḍyoḥ kuṣmāṇḍīnām
Locativekuṣmāṇḍyām kuṣmāṇḍyoḥ kuṣmāṇḍīṣu

Compound kuṣmāṇḍi - kuṣmāṇḍī -

Adverb -kuṣmāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria