Declension table of ?kuṣika

Deva

MasculineSingularDualPlural
Nominativekuṣikaḥ kuṣikau kuṣikāḥ
Vocativekuṣika kuṣikau kuṣikāḥ
Accusativekuṣikam kuṣikau kuṣikān
Instrumentalkuṣikeṇa kuṣikābhyām kuṣikaiḥ kuṣikebhiḥ
Dativekuṣikāya kuṣikābhyām kuṣikebhyaḥ
Ablativekuṣikāt kuṣikābhyām kuṣikebhyaḥ
Genitivekuṣikasya kuṣikayoḥ kuṣikāṇām
Locativekuṣike kuṣikayoḥ kuṣikeṣu

Compound kuṣika -

Adverb -kuṣikam -kuṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria