Declension table of ?kuṣīdin

Deva

MasculineSingularDualPlural
Nominativekuṣīdī kuṣīdinau kuṣīdinaḥ
Vocativekuṣīdin kuṣīdinau kuṣīdinaḥ
Accusativekuṣīdinam kuṣīdinau kuṣīdinaḥ
Instrumentalkuṣīdinā kuṣīdibhyām kuṣīdibhiḥ
Dativekuṣīdine kuṣīdibhyām kuṣīdibhyaḥ
Ablativekuṣīdinaḥ kuṣīdibhyām kuṣīdibhyaḥ
Genitivekuṣīdinaḥ kuṣīdinoḥ kuṣīdinām
Locativekuṣīdini kuṣīdinoḥ kuṣīdiṣu

Compound kuṣīdi -

Adverb -kuṣīdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria