Declension table of ?kuṣīda

Deva

NeuterSingularDualPlural
Nominativekuṣīdam kuṣīde kuṣīdāni
Vocativekuṣīda kuṣīde kuṣīdāni
Accusativekuṣīdam kuṣīde kuṣīdāni
Instrumentalkuṣīdena kuṣīdābhyām kuṣīdaiḥ
Dativekuṣīdāya kuṣīdābhyām kuṣīdebhyaḥ
Ablativekuṣīdāt kuṣīdābhyām kuṣīdebhyaḥ
Genitivekuṣīdasya kuṣīdayoḥ kuṣīdānām
Locativekuṣīde kuṣīdayoḥ kuṣīdeṣu

Compound kuṣīda -

Adverb -kuṣīdam -kuṣīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria