Declension table of ?kuṣīda

Deva

MasculineSingularDualPlural
Nominativekuṣīdaḥ kuṣīdau kuṣīdāḥ
Vocativekuṣīda kuṣīdau kuṣīdāḥ
Accusativekuṣīdam kuṣīdau kuṣīdān
Instrumentalkuṣīdena kuṣīdābhyām kuṣīdaiḥ kuṣīdebhiḥ
Dativekuṣīdāya kuṣīdābhyām kuṣīdebhyaḥ
Ablativekuṣīdāt kuṣīdābhyām kuṣīdebhyaḥ
Genitivekuṣīdasya kuṣīdayoḥ kuṣīdānām
Locativekuṣīde kuṣīdayoḥ kuṣīdeṣu

Compound kuṣīda -

Adverb -kuṣīdam -kuṣīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria