Declension table of ?kuṣāku

Deva

NeuterSingularDualPlural
Nominativekuṣāku kuṣākuṇī kuṣākūṇi
Vocativekuṣāku kuṣākuṇī kuṣākūṇi
Accusativekuṣāku kuṣākuṇī kuṣākūṇi
Instrumentalkuṣākuṇā kuṣākubhyām kuṣākubhiḥ
Dativekuṣākuṇe kuṣākubhyām kuṣākubhyaḥ
Ablativekuṣākuṇaḥ kuṣākubhyām kuṣākubhyaḥ
Genitivekuṣākuṇaḥ kuṣākuṇoḥ kuṣākūṇām
Locativekuṣākuṇi kuṣākuṇoḥ kuṣākuṣu

Compound kuṣāku -

Adverb -kuṣāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria