Declension table of ?kuṣṭhikā

Deva

FeminineSingularDualPlural
Nominativekuṣṭhikā kuṣṭhike kuṣṭhikāḥ
Vocativekuṣṭhike kuṣṭhike kuṣṭhikāḥ
Accusativekuṣṭhikām kuṣṭhike kuṣṭhikāḥ
Instrumentalkuṣṭhikayā kuṣṭhikābhyām kuṣṭhikābhiḥ
Dativekuṣṭhikāyai kuṣṭhikābhyām kuṣṭhikābhyaḥ
Ablativekuṣṭhikāyāḥ kuṣṭhikābhyām kuṣṭhikābhyaḥ
Genitivekuṣṭhikāyāḥ kuṣṭhikayoḥ kuṣṭhikānām
Locativekuṣṭhikāyām kuṣṭhikayoḥ kuṣṭhikāsu

Adverb -kuṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria