Declension table of ?kuṣṭhavidā

Deva

FeminineSingularDualPlural
Nominativekuṣṭhavidā kuṣṭhavide kuṣṭhavidāḥ
Vocativekuṣṭhavide kuṣṭhavide kuṣṭhavidāḥ
Accusativekuṣṭhavidām kuṣṭhavide kuṣṭhavidāḥ
Instrumentalkuṣṭhavidayā kuṣṭhavidābhyām kuṣṭhavidābhiḥ
Dativekuṣṭhavidāyai kuṣṭhavidābhyām kuṣṭhavidābhyaḥ
Ablativekuṣṭhavidāyāḥ kuṣṭhavidābhyām kuṣṭhavidābhyaḥ
Genitivekuṣṭhavidāyāḥ kuṣṭhavidayoḥ kuṣṭhavidānām
Locativekuṣṭhavidāyām kuṣṭhavidayoḥ kuṣṭhavidāsu

Adverb -kuṣṭhavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria