Declension table of ?kuṣṭhavid

Deva

NeuterSingularDualPlural
Nominativekuṣṭhavit kuṣṭhavidī kuṣṭhavindi
Vocativekuṣṭhavit kuṣṭhavidī kuṣṭhavindi
Accusativekuṣṭhavit kuṣṭhavidī kuṣṭhavindi
Instrumentalkuṣṭhavidā kuṣṭhavidbhyām kuṣṭhavidbhiḥ
Dativekuṣṭhavide kuṣṭhavidbhyām kuṣṭhavidbhyaḥ
Ablativekuṣṭhavidaḥ kuṣṭhavidbhyām kuṣṭhavidbhyaḥ
Genitivekuṣṭhavidaḥ kuṣṭhavidoḥ kuṣṭhavidām
Locativekuṣṭhavidi kuṣṭhavidoḥ kuṣṭhavitsu

Compound kuṣṭhavit -

Adverb -kuṣṭhavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria