Declension table of ?kuṣṭhasūdana

Deva

MasculineSingularDualPlural
Nominativekuṣṭhasūdanaḥ kuṣṭhasūdanau kuṣṭhasūdanāḥ
Vocativekuṣṭhasūdana kuṣṭhasūdanau kuṣṭhasūdanāḥ
Accusativekuṣṭhasūdanam kuṣṭhasūdanau kuṣṭhasūdanān
Instrumentalkuṣṭhasūdanena kuṣṭhasūdanābhyām kuṣṭhasūdanaiḥ kuṣṭhasūdanebhiḥ
Dativekuṣṭhasūdanāya kuṣṭhasūdanābhyām kuṣṭhasūdanebhyaḥ
Ablativekuṣṭhasūdanāt kuṣṭhasūdanābhyām kuṣṭhasūdanebhyaḥ
Genitivekuṣṭhasūdanasya kuṣṭhasūdanayoḥ kuṣṭhasūdanānām
Locativekuṣṭhasūdane kuṣṭhasūdanayoḥ kuṣṭhasūdaneṣu

Compound kuṣṭhasūdana -

Adverb -kuṣṭhasūdanam -kuṣṭhasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria