Declension table of ?kuṣṭharoga

Deva

MasculineSingularDualPlural
Nominativekuṣṭharogaḥ kuṣṭharogau kuṣṭharogāḥ
Vocativekuṣṭharoga kuṣṭharogau kuṣṭharogāḥ
Accusativekuṣṭharogam kuṣṭharogau kuṣṭharogān
Instrumentalkuṣṭharogeṇa kuṣṭharogābhyām kuṣṭharogaiḥ kuṣṭharogebhiḥ
Dativekuṣṭharogāya kuṣṭharogābhyām kuṣṭharogebhyaḥ
Ablativekuṣṭharogāt kuṣṭharogābhyām kuṣṭharogebhyaḥ
Genitivekuṣṭharogasya kuṣṭharogayoḥ kuṣṭharogāṇām
Locativekuṣṭharoge kuṣṭharogayoḥ kuṣṭharogeṣu

Compound kuṣṭharoga -

Adverb -kuṣṭharogam -kuṣṭharogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria