Declension table of ?kuṣṭhanodana

Deva

MasculineSingularDualPlural
Nominativekuṣṭhanodanaḥ kuṣṭhanodanau kuṣṭhanodanāḥ
Vocativekuṣṭhanodana kuṣṭhanodanau kuṣṭhanodanāḥ
Accusativekuṣṭhanodanam kuṣṭhanodanau kuṣṭhanodanān
Instrumentalkuṣṭhanodanena kuṣṭhanodanābhyām kuṣṭhanodanaiḥ kuṣṭhanodanebhiḥ
Dativekuṣṭhanodanāya kuṣṭhanodanābhyām kuṣṭhanodanebhyaḥ
Ablativekuṣṭhanodanāt kuṣṭhanodanābhyām kuṣṭhanodanebhyaḥ
Genitivekuṣṭhanodanasya kuṣṭhanodanayoḥ kuṣṭhanodanānām
Locativekuṣṭhanodane kuṣṭhanodanayoḥ kuṣṭhanodaneṣu

Compound kuṣṭhanodana -

Adverb -kuṣṭhanodanam -kuṣṭhanodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria