Declension table of ?kuṣṭhanāśinī

Deva

FeminineSingularDualPlural
Nominativekuṣṭhanāśinī kuṣṭhanāśinyau kuṣṭhanāśinyaḥ
Vocativekuṣṭhanāśini kuṣṭhanāśinyau kuṣṭhanāśinyaḥ
Accusativekuṣṭhanāśinīm kuṣṭhanāśinyau kuṣṭhanāśinīḥ
Instrumentalkuṣṭhanāśinyā kuṣṭhanāśinībhyām kuṣṭhanāśinībhiḥ
Dativekuṣṭhanāśinyai kuṣṭhanāśinībhyām kuṣṭhanāśinībhyaḥ
Ablativekuṣṭhanāśinyāḥ kuṣṭhanāśinībhyām kuṣṭhanāśinībhyaḥ
Genitivekuṣṭhanāśinyāḥ kuṣṭhanāśinyoḥ kuṣṭhanāśinīnām
Locativekuṣṭhanāśinyām kuṣṭhanāśinyoḥ kuṣṭhanāśinīṣu

Compound kuṣṭhanāśini - kuṣṭhanāśinī -

Adverb -kuṣṭhanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria