Declension table of ?kuṣṭhanāśana

Deva

MasculineSingularDualPlural
Nominativekuṣṭhanāśanaḥ kuṣṭhanāśanau kuṣṭhanāśanāḥ
Vocativekuṣṭhanāśana kuṣṭhanāśanau kuṣṭhanāśanāḥ
Accusativekuṣṭhanāśanam kuṣṭhanāśanau kuṣṭhanāśanān
Instrumentalkuṣṭhanāśanena kuṣṭhanāśanābhyām kuṣṭhanāśanaiḥ kuṣṭhanāśanebhiḥ
Dativekuṣṭhanāśanāya kuṣṭhanāśanābhyām kuṣṭhanāśanebhyaḥ
Ablativekuṣṭhanāśanāt kuṣṭhanāśanābhyām kuṣṭhanāśanebhyaḥ
Genitivekuṣṭhanāśanasya kuṣṭhanāśanayoḥ kuṣṭhanāśanānām
Locativekuṣṭhanāśane kuṣṭhanāśanayoḥ kuṣṭhanāśaneṣu

Compound kuṣṭhanāśana -

Adverb -kuṣṭhanāśanam -kuṣṭhanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria