Declension table of ?kuṣṭhamaya

Deva

MasculineSingularDualPlural
Nominativekuṣṭhamayaḥ kuṣṭhamayau kuṣṭhamayāḥ
Vocativekuṣṭhamaya kuṣṭhamayau kuṣṭhamayāḥ
Accusativekuṣṭhamayam kuṣṭhamayau kuṣṭhamayān
Instrumentalkuṣṭhamayena kuṣṭhamayābhyām kuṣṭhamayaiḥ kuṣṭhamayebhiḥ
Dativekuṣṭhamayāya kuṣṭhamayābhyām kuṣṭhamayebhyaḥ
Ablativekuṣṭhamayāt kuṣṭhamayābhyām kuṣṭhamayebhyaḥ
Genitivekuṣṭhamayasya kuṣṭhamayayoḥ kuṣṭhamayānām
Locativekuṣṭhamaye kuṣṭhamayayoḥ kuṣṭhamayeṣu

Compound kuṣṭhamaya -

Adverb -kuṣṭhamayam -kuṣṭhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria