Declension table of ?kuṣṭhaketu

Deva

MasculineSingularDualPlural
Nominativekuṣṭhaketuḥ kuṣṭhaketū kuṣṭhaketavaḥ
Vocativekuṣṭhaketo kuṣṭhaketū kuṣṭhaketavaḥ
Accusativekuṣṭhaketum kuṣṭhaketū kuṣṭhaketūn
Instrumentalkuṣṭhaketunā kuṣṭhaketubhyām kuṣṭhaketubhiḥ
Dativekuṣṭhaketave kuṣṭhaketubhyām kuṣṭhaketubhyaḥ
Ablativekuṣṭhaketoḥ kuṣṭhaketubhyām kuṣṭhaketubhyaḥ
Genitivekuṣṭhaketoḥ kuṣṭhaketvoḥ kuṣṭhaketūnām
Locativekuṣṭhaketau kuṣṭhaketvoḥ kuṣṭhaketuṣu

Compound kuṣṭhaketu -

Adverb -kuṣṭhaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria