Declension table of ?kuṣṭhakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativekuṣṭhakaṇṭakaḥ kuṣṭhakaṇṭakau kuṣṭhakaṇṭakāḥ
Vocativekuṣṭhakaṇṭaka kuṣṭhakaṇṭakau kuṣṭhakaṇṭakāḥ
Accusativekuṣṭhakaṇṭakam kuṣṭhakaṇṭakau kuṣṭhakaṇṭakān
Instrumentalkuṣṭhakaṇṭakena kuṣṭhakaṇṭakābhyām kuṣṭhakaṇṭakaiḥ kuṣṭhakaṇṭakebhiḥ
Dativekuṣṭhakaṇṭakāya kuṣṭhakaṇṭakābhyām kuṣṭhakaṇṭakebhyaḥ
Ablativekuṣṭhakaṇṭakāt kuṣṭhakaṇṭakābhyām kuṣṭhakaṇṭakebhyaḥ
Genitivekuṣṭhakaṇṭakasya kuṣṭhakaṇṭakayoḥ kuṣṭhakaṇṭakānām
Locativekuṣṭhakaṇṭake kuṣṭhakaṇṭakayoḥ kuṣṭhakaṇṭakeṣu

Compound kuṣṭhakaṇṭaka -

Adverb -kuṣṭhakaṇṭakam -kuṣṭhakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria