Declension table of ?kuṣṭhaja

Deva

MasculineSingularDualPlural
Nominativekuṣṭhajaḥ kuṣṭhajau kuṣṭhajāḥ
Vocativekuṣṭhaja kuṣṭhajau kuṣṭhajāḥ
Accusativekuṣṭhajam kuṣṭhajau kuṣṭhajān
Instrumentalkuṣṭhajena kuṣṭhajābhyām kuṣṭhajaiḥ kuṣṭhajebhiḥ
Dativekuṣṭhajāya kuṣṭhajābhyām kuṣṭhajebhyaḥ
Ablativekuṣṭhajāt kuṣṭhajābhyām kuṣṭhajebhyaḥ
Genitivekuṣṭhajasya kuṣṭhajayoḥ kuṣṭhajānām
Locativekuṣṭhaje kuṣṭhajayoḥ kuṣṭhajeṣu

Compound kuṣṭhaja -

Adverb -kuṣṭhajam -kuṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria