Declension table of ?kuṣṭhahantṛ

Deva

MasculineSingularDualPlural
Nominativekuṣṭhahantā kuṣṭhahantārau kuṣṭhahantāraḥ
Vocativekuṣṭhahantaḥ kuṣṭhahantārau kuṣṭhahantāraḥ
Accusativekuṣṭhahantāram kuṣṭhahantārau kuṣṭhahantṝn
Instrumentalkuṣṭhahantrā kuṣṭhahantṛbhyām kuṣṭhahantṛbhiḥ
Dativekuṣṭhahantre kuṣṭhahantṛbhyām kuṣṭhahantṛbhyaḥ
Ablativekuṣṭhahantuḥ kuṣṭhahantṛbhyām kuṣṭhahantṛbhyaḥ
Genitivekuṣṭhahantuḥ kuṣṭhahantroḥ kuṣṭhahantṝṇām
Locativekuṣṭhahantari kuṣṭhahantroḥ kuṣṭhahantṛṣu

Compound kuṣṭhahantṛ -

Adverb -kuṣṭhahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria