Declension table of ?kuṣṭhaghna

Deva

MasculineSingularDualPlural
Nominativekuṣṭhaghnaḥ kuṣṭhaghnau kuṣṭhaghnāḥ
Vocativekuṣṭhaghna kuṣṭhaghnau kuṣṭhaghnāḥ
Accusativekuṣṭhaghnam kuṣṭhaghnau kuṣṭhaghnān
Instrumentalkuṣṭhaghnena kuṣṭhaghnābhyām kuṣṭhaghnaiḥ kuṣṭhaghnebhiḥ
Dativekuṣṭhaghnāya kuṣṭhaghnābhyām kuṣṭhaghnebhyaḥ
Ablativekuṣṭhaghnāt kuṣṭhaghnābhyām kuṣṭhaghnebhyaḥ
Genitivekuṣṭhaghnasya kuṣṭhaghnayoḥ kuṣṭhaghnānām
Locativekuṣṭhaghne kuṣṭhaghnayoḥ kuṣṭhaghneṣu

Compound kuṣṭhaghna -

Adverb -kuṣṭhaghnam -kuṣṭhaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria