Declension table of ?kuṣṭhagandhi

Deva

NeuterSingularDualPlural
Nominativekuṣṭhagandhi kuṣṭhagandhinī kuṣṭhagandhīni
Vocativekuṣṭhagandhi kuṣṭhagandhinī kuṣṭhagandhīni
Accusativekuṣṭhagandhi kuṣṭhagandhinī kuṣṭhagandhīni
Instrumentalkuṣṭhagandhinā kuṣṭhagandhibhyām kuṣṭhagandhibhiḥ
Dativekuṣṭhagandhine kuṣṭhagandhibhyām kuṣṭhagandhibhyaḥ
Ablativekuṣṭhagandhinaḥ kuṣṭhagandhibhyām kuṣṭhagandhibhyaḥ
Genitivekuṣṭhagandhinaḥ kuṣṭhagandhinoḥ kuṣṭhagandhīnām
Locativekuṣṭhagandhini kuṣṭhagandhinoḥ kuṣṭhagandhiṣu

Compound kuṣṭhagandhi -

Adverb -kuṣṭhagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria