Declension table of ?kuṣṭhagalā

Deva

FeminineSingularDualPlural
Nominativekuṣṭhagalā kuṣṭhagale kuṣṭhagalāḥ
Vocativekuṣṭhagale kuṣṭhagale kuṣṭhagalāḥ
Accusativekuṣṭhagalām kuṣṭhagale kuṣṭhagalāḥ
Instrumentalkuṣṭhagalayā kuṣṭhagalābhyām kuṣṭhagalābhiḥ
Dativekuṣṭhagalāyai kuṣṭhagalābhyām kuṣṭhagalābhyaḥ
Ablativekuṣṭhagalāyāḥ kuṣṭhagalābhyām kuṣṭhagalābhyaḥ
Genitivekuṣṭhagalāyāḥ kuṣṭhagalayoḥ kuṣṭhagalānām
Locativekuṣṭhagalāyām kuṣṭhagalayoḥ kuṣṭhagalāsu

Adverb -kuṣṭhagalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria