Declension table of ?kuṣṭhagala

Deva

NeuterSingularDualPlural
Nominativekuṣṭhagalam kuṣṭhagale kuṣṭhagalāni
Vocativekuṣṭhagala kuṣṭhagale kuṣṭhagalāni
Accusativekuṣṭhagalam kuṣṭhagale kuṣṭhagalāni
Instrumentalkuṣṭhagalena kuṣṭhagalābhyām kuṣṭhagalaiḥ
Dativekuṣṭhagalāya kuṣṭhagalābhyām kuṣṭhagalebhyaḥ
Ablativekuṣṭhagalāt kuṣṭhagalābhyām kuṣṭhagalebhyaḥ
Genitivekuṣṭhagalasya kuṣṭhagalayoḥ kuṣṭhagalānām
Locativekuṣṭhagale kuṣṭhagalayoḥ kuṣṭhagaleṣu

Compound kuṣṭhagala -

Adverb -kuṣṭhagalam -kuṣṭhagalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria