Declension table of ?kuṣṭhacikitsita

Deva

NeuterSingularDualPlural
Nominativekuṣṭhacikitsitam kuṣṭhacikitsite kuṣṭhacikitsitāni
Vocativekuṣṭhacikitsita kuṣṭhacikitsite kuṣṭhacikitsitāni
Accusativekuṣṭhacikitsitam kuṣṭhacikitsite kuṣṭhacikitsitāni
Instrumentalkuṣṭhacikitsitena kuṣṭhacikitsitābhyām kuṣṭhacikitsitaiḥ
Dativekuṣṭhacikitsitāya kuṣṭhacikitsitābhyām kuṣṭhacikitsitebhyaḥ
Ablativekuṣṭhacikitsitāt kuṣṭhacikitsitābhyām kuṣṭhacikitsitebhyaḥ
Genitivekuṣṭhacikitsitasya kuṣṭhacikitsitayoḥ kuṣṭhacikitsitānām
Locativekuṣṭhacikitsite kuṣṭhacikitsitayoḥ kuṣṭhacikitsiteṣu

Compound kuṣṭhacikitsita -

Adverb -kuṣṭhacikitsitam -kuṣṭhacikitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria