Declension table of ?kuṣṭhāri

Deva

MasculineSingularDualPlural
Nominativekuṣṭhāriḥ kuṣṭhārī kuṣṭhārayaḥ
Vocativekuṣṭhāre kuṣṭhārī kuṣṭhārayaḥ
Accusativekuṣṭhārim kuṣṭhārī kuṣṭhārīn
Instrumentalkuṣṭhāriṇā kuṣṭhāribhyām kuṣṭhāribhiḥ
Dativekuṣṭhāraye kuṣṭhāribhyām kuṣṭhāribhyaḥ
Ablativekuṣṭhāreḥ kuṣṭhāribhyām kuṣṭhāribhyaḥ
Genitivekuṣṭhāreḥ kuṣṭhāryoḥ kuṣṭhārīṇām
Locativekuṣṭhārau kuṣṭhāryoḥ kuṣṭhāriṣu

Compound kuṣṭhāri -

Adverb -kuṣṭhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria