Declension table of ?kuṣṭhāṅga

Deva

NeuterSingularDualPlural
Nominativekuṣṭhāṅgam kuṣṭhāṅge kuṣṭhāṅgāni
Vocativekuṣṭhāṅga kuṣṭhāṅge kuṣṭhāṅgāni
Accusativekuṣṭhāṅgam kuṣṭhāṅge kuṣṭhāṅgāni
Instrumentalkuṣṭhāṅgena kuṣṭhāṅgābhyām kuṣṭhāṅgaiḥ
Dativekuṣṭhāṅgāya kuṣṭhāṅgābhyām kuṣṭhāṅgebhyaḥ
Ablativekuṣṭhāṅgāt kuṣṭhāṅgābhyām kuṣṭhāṅgebhyaḥ
Genitivekuṣṭhāṅgasya kuṣṭhāṅgayoḥ kuṣṭhāṅgānām
Locativekuṣṭhāṅge kuṣṭhāṅgayoḥ kuṣṭhāṅgeṣu

Compound kuṣṭhāṅga -

Adverb -kuṣṭhāṅgam -kuṣṭhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria