Declension table of ?kuṣṭa

Deva

MasculineSingularDualPlural
Nominativekuṣṭaḥ kuṣṭau kuṣṭāḥ
Vocativekuṣṭa kuṣṭau kuṣṭāḥ
Accusativekuṣṭam kuṣṭau kuṣṭān
Instrumentalkuṣṭena kuṣṭābhyām kuṣṭaiḥ kuṣṭebhiḥ
Dativekuṣṭāya kuṣṭābhyām kuṣṭebhyaḥ
Ablativekuṣṭāt kuṣṭābhyām kuṣṭebhyaḥ
Genitivekuṣṭasya kuṣṭayoḥ kuṣṭānām
Locativekuṣṭe kuṣṭayoḥ kuṣṭeṣu

Compound kuṣṭa -

Adverb -kuṣṭam -kuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria