Declension table of ?kuṇin

Deva

MasculineSingularDualPlural
Nominativekuṇī kuṇinau kuṇinaḥ
Vocativekuṇin kuṇinau kuṇinaḥ
Accusativekuṇinam kuṇinau kuṇinaḥ
Instrumentalkuṇinā kuṇibhyām kuṇibhiḥ
Dativekuṇine kuṇibhyām kuṇibhyaḥ
Ablativekuṇinaḥ kuṇibhyām kuṇibhyaḥ
Genitivekuṇinaḥ kuṇinoḥ kuṇinām
Locativekuṇini kuṇinoḥ kuṇiṣu

Compound kuṇi -

Adverb -kuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria