Declension table of ?kuṇibāhu

Deva

MasculineSingularDualPlural
Nominativekuṇibāhuḥ kuṇibāhū kuṇibāhavaḥ
Vocativekuṇibāho kuṇibāhū kuṇibāhavaḥ
Accusativekuṇibāhum kuṇibāhū kuṇibāhūn
Instrumentalkuṇibāhunā kuṇibāhubhyām kuṇibāhubhiḥ
Dativekuṇibāhave kuṇibāhubhyām kuṇibāhubhyaḥ
Ablativekuṇibāhoḥ kuṇibāhubhyām kuṇibāhubhyaḥ
Genitivekuṇibāhoḥ kuṇibāhvoḥ kuṇibāhūnām
Locativekuṇibāhau kuṇibāhvoḥ kuṇibāhuṣu

Compound kuṇibāhu -

Adverb -kuṇibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria