Declension table of ?kuṇi

Deva

NeuterSingularDualPlural
Nominativekuṇi kuṇinī kuṇīni
Vocativekuṇi kuṇinī kuṇīni
Accusativekuṇi kuṇinī kuṇīni
Instrumentalkuṇinā kuṇibhyām kuṇibhiḥ
Dativekuṇine kuṇibhyām kuṇibhyaḥ
Ablativekuṇinaḥ kuṇibhyām kuṇibhyaḥ
Genitivekuṇinaḥ kuṇinoḥ kuṇīnām
Locativekuṇini kuṇinoḥ kuṇiṣu

Compound kuṇi -

Adverb -kuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria