Declension table of ?kuṇi

Deva

MasculineSingularDualPlural
Nominativekuṇiḥ kuṇī kuṇayaḥ
Vocativekuṇe kuṇī kuṇayaḥ
Accusativekuṇim kuṇī kuṇīn
Instrumentalkuṇinā kuṇibhyām kuṇibhiḥ
Dativekuṇaye kuṇibhyām kuṇibhyaḥ
Ablativekuṇeḥ kuṇibhyām kuṇibhyaḥ
Genitivekuṇeḥ kuṇyoḥ kuṇīnām
Locativekuṇau kuṇyoḥ kuṇiṣu

Compound kuṇi -

Adverb -kuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria