Declension table of ?kuṇañjara

Deva

NeuterSingularDualPlural
Nominativekuṇañjaram kuṇañjare kuṇañjarāṇi
Vocativekuṇañjara kuṇañjare kuṇañjarāṇi
Accusativekuṇañjaram kuṇañjare kuṇañjarāṇi
Instrumentalkuṇañjareṇa kuṇañjarābhyām kuṇañjaraiḥ
Dativekuṇañjarāya kuṇañjarābhyām kuṇañjarebhyaḥ
Ablativekuṇañjarāt kuṇañjarābhyām kuṇañjarebhyaḥ
Genitivekuṇañjarasya kuṇañjarayoḥ kuṇañjarāṇām
Locativekuṇañjare kuṇañjarayoḥ kuṇañjareṣu

Compound kuṇañjara -

Adverb -kuṇañjaram -kuṇañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria