Declension table of ?kuṇañja

Deva

MasculineSingularDualPlural
Nominativekuṇañjaḥ kuṇañjau kuṇañjāḥ
Vocativekuṇañja kuṇañjau kuṇañjāḥ
Accusativekuṇañjam kuṇañjau kuṇañjān
Instrumentalkuṇañjena kuṇañjābhyām kuṇañjaiḥ kuṇañjebhiḥ
Dativekuṇañjāya kuṇañjābhyām kuṇañjebhyaḥ
Ablativekuṇañjāt kuṇañjābhyām kuṇañjebhyaḥ
Genitivekuṇañjasya kuṇañjayoḥ kuṇañjānām
Locativekuṇañje kuṇañjayoḥ kuṇañjeṣu

Compound kuṇañja -

Adverb -kuṇañjam -kuṇañjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria