Declension table of ?kuṇapagandhi_ā

Deva

FeminineSingularDualPlural
Nominativekuṇapagandhi_ā kuṇapagandhi_e kuṇapagandhi_āḥ
Vocativekuṇapagandhi_e kuṇapagandhi_e kuṇapagandhi_āḥ
Accusativekuṇapagandhi_ām kuṇapagandhi_e kuṇapagandhi_āḥ
Instrumentalkuṇapagandhi_ayā kuṇapagandhi_ābhyām kuṇapagandhi_ābhiḥ
Dativekuṇapagandhi_āyai kuṇapagandhi_ābhyām kuṇapagandhi_ābhyaḥ
Ablativekuṇapagandhi_āyāḥ kuṇapagandhi_ābhyām kuṇapagandhi_ābhyaḥ
Genitivekuṇapagandhi_āyāḥ kuṇapagandhi_ayoḥ kuṇapagandhi_ānām
Locativekuṇapagandhi_āyām kuṇapagandhi_ayoḥ kuṇapagandhi_āsu

Adverb -kuṇapagandhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria