Declension table of ?kuṇapagandhi

Deva

MasculineSingularDualPlural
Nominativekuṇapagandhiḥ kuṇapagandhī kuṇapagandhayaḥ
Vocativekuṇapagandhe kuṇapagandhī kuṇapagandhayaḥ
Accusativekuṇapagandhim kuṇapagandhī kuṇapagandhīn
Instrumentalkuṇapagandhinā kuṇapagandhibhyām kuṇapagandhibhiḥ
Dativekuṇapagandhaye kuṇapagandhibhyām kuṇapagandhibhyaḥ
Ablativekuṇapagandheḥ kuṇapagandhibhyām kuṇapagandhibhyaḥ
Genitivekuṇapagandheḥ kuṇapagandhyoḥ kuṇapagandhīnām
Locativekuṇapagandhau kuṇapagandhyoḥ kuṇapagandhiṣu

Compound kuṇapagandhi -

Adverb -kuṇapagandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria