Declension table of ?kuṇapagandha

Deva

MasculineSingularDualPlural
Nominativekuṇapagandhaḥ kuṇapagandhau kuṇapagandhāḥ
Vocativekuṇapagandha kuṇapagandhau kuṇapagandhāḥ
Accusativekuṇapagandham kuṇapagandhau kuṇapagandhān
Instrumentalkuṇapagandhena kuṇapagandhābhyām kuṇapagandhaiḥ kuṇapagandhebhiḥ
Dativekuṇapagandhāya kuṇapagandhābhyām kuṇapagandhebhyaḥ
Ablativekuṇapagandhāt kuṇapagandhābhyām kuṇapagandhebhyaḥ
Genitivekuṇapagandhasya kuṇapagandhayoḥ kuṇapagandhānām
Locativekuṇapagandhe kuṇapagandhayoḥ kuṇapagandheṣu

Compound kuṇapagandha -

Adverb -kuṇapagandham -kuṇapagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria