Declension table of ?kuṇapāśanā

Deva

FeminineSingularDualPlural
Nominativekuṇapāśanā kuṇapāśane kuṇapāśanāḥ
Vocativekuṇapāśane kuṇapāśane kuṇapāśanāḥ
Accusativekuṇapāśanām kuṇapāśane kuṇapāśanāḥ
Instrumentalkuṇapāśanayā kuṇapāśanābhyām kuṇapāśanābhiḥ
Dativekuṇapāśanāyai kuṇapāśanābhyām kuṇapāśanābhyaḥ
Ablativekuṇapāśanāyāḥ kuṇapāśanābhyām kuṇapāśanābhyaḥ
Genitivekuṇapāśanāyāḥ kuṇapāśanayoḥ kuṇapāśanānām
Locativekuṇapāśanāyām kuṇapāśanayoḥ kuṇapāśanāsu

Adverb -kuṇapāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria