Declension table of ?kuṇapāśana

Deva

NeuterSingularDualPlural
Nominativekuṇapāśanam kuṇapāśane kuṇapāśanāni
Vocativekuṇapāśana kuṇapāśane kuṇapāśanāni
Accusativekuṇapāśanam kuṇapāśane kuṇapāśanāni
Instrumentalkuṇapāśanena kuṇapāśanābhyām kuṇapāśanaiḥ
Dativekuṇapāśanāya kuṇapāśanābhyām kuṇapāśanebhyaḥ
Ablativekuṇapāśanāt kuṇapāśanābhyām kuṇapāśanebhyaḥ
Genitivekuṇapāśanasya kuṇapāśanayoḥ kuṇapāśanānām
Locativekuṇapāśane kuṇapāśanayoḥ kuṇapāśaneṣu

Compound kuṇapāśana -

Adverb -kuṇapāśanam -kuṇapāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria