Declension table of ?kuṇapāṇḍya

Deva

MasculineSingularDualPlural
Nominativekuṇapāṇḍyaḥ kuṇapāṇḍyau kuṇapāṇḍyāḥ
Vocativekuṇapāṇḍya kuṇapāṇḍyau kuṇapāṇḍyāḥ
Accusativekuṇapāṇḍyam kuṇapāṇḍyau kuṇapāṇḍyān
Instrumentalkuṇapāṇḍyena kuṇapāṇḍyābhyām kuṇapāṇḍyaiḥ kuṇapāṇḍyebhiḥ
Dativekuṇapāṇḍyāya kuṇapāṇḍyābhyām kuṇapāṇḍyebhyaḥ
Ablativekuṇapāṇḍyāt kuṇapāṇḍyābhyām kuṇapāṇḍyebhyaḥ
Genitivekuṇapāṇḍyasya kuṇapāṇḍyayoḥ kuṇapāṇḍyānām
Locativekuṇapāṇḍye kuṇapāṇḍyayoḥ kuṇapāṇḍyeṣu

Compound kuṇapāṇḍya -

Adverb -kuṇapāṇḍyam -kuṇapāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria