Declension table of ?kuṇaka

Deva

MasculineSingularDualPlural
Nominativekuṇakaḥ kuṇakau kuṇakāḥ
Vocativekuṇaka kuṇakau kuṇakāḥ
Accusativekuṇakam kuṇakau kuṇakān
Instrumentalkuṇakena kuṇakābhyām kuṇakaiḥ kuṇakebhiḥ
Dativekuṇakāya kuṇakābhyām kuṇakebhyaḥ
Ablativekuṇakāt kuṇakābhyām kuṇakebhyaḥ
Genitivekuṇakasya kuṇakayoḥ kuṇakānām
Locativekuṇake kuṇakayoḥ kuṇakeṣu

Compound kuṇaka -

Adverb -kuṇakam -kuṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria