Declension table of ?kuṇāru

Deva

MasculineSingularDualPlural
Nominativekuṇāruḥ kuṇārū kuṇāravaḥ
Vocativekuṇāro kuṇārū kuṇāravaḥ
Accusativekuṇārum kuṇārū kuṇārūn
Instrumentalkuṇāruṇā kuṇārubhyām kuṇārubhiḥ
Dativekuṇārave kuṇārubhyām kuṇārubhyaḥ
Ablativekuṇāroḥ kuṇārubhyām kuṇārubhyaḥ
Genitivekuṇāroḥ kuṇārvoḥ kuṇārūṇām
Locativekuṇārau kuṇārvoḥ kuṇāruṣu

Compound kuṇāru -

Adverb -kuṇāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria