Declension table of ?kuṇāla

Deva

MasculineSingularDualPlural
Nominativekuṇālaḥ kuṇālau kuṇālāḥ
Vocativekuṇāla kuṇālau kuṇālāḥ
Accusativekuṇālam kuṇālau kuṇālān
Instrumentalkuṇālena kuṇālābhyām kuṇālaiḥ kuṇālebhiḥ
Dativekuṇālāya kuṇālābhyām kuṇālebhyaḥ
Ablativekuṇālāt kuṇālābhyām kuṇālebhyaḥ
Genitivekuṇālasya kuṇālayoḥ kuṇālānām
Locativekuṇāle kuṇālayoḥ kuṇāleṣu

Compound kuṇāla -

Adverb -kuṇālam -kuṇālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria