Declension table of ?kuṇṭhitāśri

Deva

MasculineSingularDualPlural
Nominativekuṇṭhitāśriḥ kuṇṭhitāśrī kuṇṭhitāśrayaḥ
Vocativekuṇṭhitāśre kuṇṭhitāśrī kuṇṭhitāśrayaḥ
Accusativekuṇṭhitāśrim kuṇṭhitāśrī kuṇṭhitāśrīn
Instrumentalkuṇṭhitāśriṇā kuṇṭhitāśribhyām kuṇṭhitāśribhiḥ
Dativekuṇṭhitāśraye kuṇṭhitāśribhyām kuṇṭhitāśribhyaḥ
Ablativekuṇṭhitāśreḥ kuṇṭhitāśribhyām kuṇṭhitāśribhyaḥ
Genitivekuṇṭhitāśreḥ kuṇṭhitāśryoḥ kuṇṭhitāśrīṇām
Locativekuṇṭhitāśrau kuṇṭhitāśryoḥ kuṇṭhitāśriṣu

Compound kuṇṭhitāśri -

Adverb -kuṇṭhitāśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria