Declension table of ?kuṇṭhatva

Deva

NeuterSingularDualPlural
Nominativekuṇṭhatvam kuṇṭhatve kuṇṭhatvāni
Vocativekuṇṭhatva kuṇṭhatve kuṇṭhatvāni
Accusativekuṇṭhatvam kuṇṭhatve kuṇṭhatvāni
Instrumentalkuṇṭhatvena kuṇṭhatvābhyām kuṇṭhatvaiḥ
Dativekuṇṭhatvāya kuṇṭhatvābhyām kuṇṭhatvebhyaḥ
Ablativekuṇṭhatvāt kuṇṭhatvābhyām kuṇṭhatvebhyaḥ
Genitivekuṇṭhatvasya kuṇṭhatvayoḥ kuṇṭhatvānām
Locativekuṇṭhatve kuṇṭhatvayoḥ kuṇṭhatveṣu

Compound kuṇṭhatva -

Adverb -kuṇṭhatvam -kuṇṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria