Declension table of ?kuṇṭharava

Deva

MasculineSingularDualPlural
Nominativekuṇṭharavaḥ kuṇṭharavau kuṇṭharavāḥ
Vocativekuṇṭharava kuṇṭharavau kuṇṭharavāḥ
Accusativekuṇṭharavam kuṇṭharavau kuṇṭharavān
Instrumentalkuṇṭharaveṇa kuṇṭharavābhyām kuṇṭharavaiḥ kuṇṭharavebhiḥ
Dativekuṇṭharavāya kuṇṭharavābhyām kuṇṭharavebhyaḥ
Ablativekuṇṭharavāt kuṇṭharavābhyām kuṇṭharavebhyaḥ
Genitivekuṇṭharavasya kuṇṭharavayoḥ kuṇṭharavāṇām
Locativekuṇṭharave kuṇṭharavayoḥ kuṇṭharaveṣu

Compound kuṇṭharava -

Adverb -kuṇṭharavam -kuṇṭharavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria