Declension table of ?kuṇṭhamanasā

Deva

FeminineSingularDualPlural
Nominativekuṇṭhamanasā kuṇṭhamanase kuṇṭhamanasāḥ
Vocativekuṇṭhamanase kuṇṭhamanase kuṇṭhamanasāḥ
Accusativekuṇṭhamanasām kuṇṭhamanase kuṇṭhamanasāḥ
Instrumentalkuṇṭhamanasayā kuṇṭhamanasābhyām kuṇṭhamanasābhiḥ
Dativekuṇṭhamanasāyai kuṇṭhamanasābhyām kuṇṭhamanasābhyaḥ
Ablativekuṇṭhamanasāyāḥ kuṇṭhamanasābhyām kuṇṭhamanasābhyaḥ
Genitivekuṇṭhamanasāyāḥ kuṇṭhamanasayoḥ kuṇṭhamanasānām
Locativekuṇṭhamanasāyām kuṇṭhamanasayoḥ kuṇṭhamanasāsu

Adverb -kuṇṭhamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria