Declension table of ?kuṇṭhaka

Deva

NeuterSingularDualPlural
Nominativekuṇṭhakam kuṇṭhake kuṇṭhakāni
Vocativekuṇṭhaka kuṇṭhake kuṇṭhakāni
Accusativekuṇṭhakam kuṇṭhake kuṇṭhakāni
Instrumentalkuṇṭhakena kuṇṭhakābhyām kuṇṭhakaiḥ
Dativekuṇṭhakāya kuṇṭhakābhyām kuṇṭhakebhyaḥ
Ablativekuṇṭhakāt kuṇṭhakābhyām kuṇṭhakebhyaḥ
Genitivekuṇṭhakasya kuṇṭhakayoḥ kuṇṭhakānām
Locativekuṇṭhake kuṇṭhakayoḥ kuṇṭhakeṣu

Compound kuṇṭhaka -

Adverb -kuṇṭhakam -kuṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria