Declension table of ?kuṇṭhaka

Deva

MasculineSingularDualPlural
Nominativekuṇṭhakaḥ kuṇṭhakau kuṇṭhakāḥ
Vocativekuṇṭhaka kuṇṭhakau kuṇṭhakāḥ
Accusativekuṇṭhakam kuṇṭhakau kuṇṭhakān
Instrumentalkuṇṭhakena kuṇṭhakābhyām kuṇṭhakaiḥ kuṇṭhakebhiḥ
Dativekuṇṭhakāya kuṇṭhakābhyām kuṇṭhakebhyaḥ
Ablativekuṇṭhakāt kuṇṭhakābhyām kuṇṭhakebhyaḥ
Genitivekuṇṭhakasya kuṇṭhakayoḥ kuṇṭhakānām
Locativekuṇṭhake kuṇṭhakayoḥ kuṇṭhakeṣu

Compound kuṇṭhaka -

Adverb -kuṇṭhakam -kuṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria